Declension table of pūrvapakṣin

Deva

NeuterSingularDualPlural
Nominativepūrvapakṣi pūrvapakṣiṇī pūrvapakṣīṇi
Vocativepūrvapakṣin pūrvapakṣi pūrvapakṣiṇī pūrvapakṣīṇi
Accusativepūrvapakṣi pūrvapakṣiṇī pūrvapakṣīṇi
Instrumentalpūrvapakṣiṇā pūrvapakṣibhyām pūrvapakṣibhiḥ
Dativepūrvapakṣiṇe pūrvapakṣibhyām pūrvapakṣibhyaḥ
Ablativepūrvapakṣiṇaḥ pūrvapakṣibhyām pūrvapakṣibhyaḥ
Genitivepūrvapakṣiṇaḥ pūrvapakṣiṇoḥ pūrvapakṣiṇām
Locativepūrvapakṣiṇi pūrvapakṣiṇoḥ pūrvapakṣiṣu

Compound pūrvapakṣi -

Adverb -pūrvapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria