Declension table of ?pūrvapakṣiṇī

Deva

FeminineSingularDualPlural
Nominativepūrvapakṣiṇī pūrvapakṣiṇyau pūrvapakṣiṇyaḥ
Vocativepūrvapakṣiṇi pūrvapakṣiṇyau pūrvapakṣiṇyaḥ
Accusativepūrvapakṣiṇīm pūrvapakṣiṇyau pūrvapakṣiṇīḥ
Instrumentalpūrvapakṣiṇyā pūrvapakṣiṇībhyām pūrvapakṣiṇībhiḥ
Dativepūrvapakṣiṇyai pūrvapakṣiṇībhyām pūrvapakṣiṇībhyaḥ
Ablativepūrvapakṣiṇyāḥ pūrvapakṣiṇībhyām pūrvapakṣiṇībhyaḥ
Genitivepūrvapakṣiṇyāḥ pūrvapakṣiṇyoḥ pūrvapakṣiṇīnām
Locativepūrvapakṣiṇyām pūrvapakṣiṇyoḥ pūrvapakṣiṇīṣu

Compound pūrvapakṣiṇi - pūrvapakṣiṇī -

Adverb -pūrvapakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria