Declension table of pūrvapadārtha

Deva

MasculineSingularDualPlural
Nominativepūrvapadārthaḥ pūrvapadārthau pūrvapadārthāḥ
Vocativepūrvapadārtha pūrvapadārthau pūrvapadārthāḥ
Accusativepūrvapadārtham pūrvapadārthau pūrvapadārthān
Instrumentalpūrvapadārthena pūrvapadārthābhyām pūrvapadārthaiḥ pūrvapadārthebhiḥ
Dativepūrvapadārthāya pūrvapadārthābhyām pūrvapadārthebhyaḥ
Ablativepūrvapadārthāt pūrvapadārthābhyām pūrvapadārthebhyaḥ
Genitivepūrvapadārthasya pūrvapadārthayoḥ pūrvapadārthānām
Locativepūrvapadārthe pūrvapadārthayoḥ pūrvapadārtheṣu

Compound pūrvapadārtha -

Adverb -pūrvapadārtham -pūrvapadārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria