Declension table of pūrvapaṇḍita

Deva

MasculineSingularDualPlural
Nominativepūrvapaṇḍitaḥ pūrvapaṇḍitau pūrvapaṇḍitāḥ
Vocativepūrvapaṇḍita pūrvapaṇḍitau pūrvapaṇḍitāḥ
Accusativepūrvapaṇḍitam pūrvapaṇḍitau pūrvapaṇḍitān
Instrumentalpūrvapaṇḍitena pūrvapaṇḍitābhyām pūrvapaṇḍitaiḥ pūrvapaṇḍitebhiḥ
Dativepūrvapaṇḍitāya pūrvapaṇḍitābhyām pūrvapaṇḍitebhyaḥ
Ablativepūrvapaṇḍitāt pūrvapaṇḍitābhyām pūrvapaṇḍitebhyaḥ
Genitivepūrvapaṇḍitasya pūrvapaṇḍitayoḥ pūrvapaṇḍitānām
Locativepūrvapaṇḍite pūrvapaṇḍitayoḥ pūrvapaṇḍiteṣu

Compound pūrvapaṇḍita -

Adverb -pūrvapaṇḍitam -pūrvapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria