Declension table of pūrvapaṇḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvapaṇḍitaḥ | pūrvapaṇḍitau | pūrvapaṇḍitāḥ |
Vocative | pūrvapaṇḍita | pūrvapaṇḍitau | pūrvapaṇḍitāḥ |
Accusative | pūrvapaṇḍitam | pūrvapaṇḍitau | pūrvapaṇḍitān |
Instrumental | pūrvapaṇḍitena | pūrvapaṇḍitābhyām | pūrvapaṇḍitaiḥ |
Dative | pūrvapaṇḍitāya | pūrvapaṇḍitābhyām | pūrvapaṇḍitebhyaḥ |
Ablative | pūrvapaṇḍitāt | pūrvapaṇḍitābhyām | pūrvapaṇḍitebhyaḥ |
Genitive | pūrvapaṇḍitasya | pūrvapaṇḍitayoḥ | pūrvapaṇḍitānām |
Locative | pūrvapaṇḍite | pūrvapaṇḍitayoḥ | pūrvapaṇḍiteṣu |