Declension table of pūrvanipāta

Deva

NeuterSingularDualPlural
Nominativepūrvanipātam pūrvanipāte pūrvanipātāni
Vocativepūrvanipāta pūrvanipāte pūrvanipātāni
Accusativepūrvanipātam pūrvanipāte pūrvanipātāni
Instrumentalpūrvanipātena pūrvanipātābhyām pūrvanipātaiḥ
Dativepūrvanipātāya pūrvanipātābhyām pūrvanipātebhyaḥ
Ablativepūrvanipātāt pūrvanipātābhyām pūrvanipātebhyaḥ
Genitivepūrvanipātasya pūrvanipātayoḥ pūrvanipātānām
Locativepūrvanipāte pūrvanipātayoḥ pūrvanipāteṣu

Compound pūrvanipāta -

Adverb -pūrvanipātam -pūrvanipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria