Declension table of pūrvamīmāṃsāśāstra

Deva

NeuterSingularDualPlural
Nominativepūrvamīmāṃsāśāstram pūrvamīmāṃsāśāstre pūrvamīmāṃsāśāstrāṇi
Vocativepūrvamīmāṃsāśāstra pūrvamīmāṃsāśāstre pūrvamīmāṃsāśāstrāṇi
Accusativepūrvamīmāṃsāśāstram pūrvamīmāṃsāśāstre pūrvamīmāṃsāśāstrāṇi
Instrumentalpūrvamīmāṃsāśāstreṇa pūrvamīmāṃsāśāstrābhyām pūrvamīmāṃsāśāstraiḥ
Dativepūrvamīmāṃsāśāstrāya pūrvamīmāṃsāśāstrābhyām pūrvamīmāṃsāśāstrebhyaḥ
Ablativepūrvamīmāṃsāśāstrāt pūrvamīmāṃsāśāstrābhyām pūrvamīmāṃsāśāstrebhyaḥ
Genitivepūrvamīmāṃsāśāstrasya pūrvamīmāṃsāśāstrayoḥ pūrvamīmāṃsāśāstrāṇām
Locativepūrvamīmāṃsāśāstre pūrvamīmāṃsāśāstrayoḥ pūrvamīmāṃsāśāstreṣu

Compound pūrvamīmāṃsāśāstra -

Adverb -pūrvamīmāṃsāśāstram -pūrvamīmāṃsāśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria