Declension table of pūrvamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativepūrvamīmāṃsā pūrvamīmāṃse pūrvamīmāṃsāḥ
Vocativepūrvamīmāṃse pūrvamīmāṃse pūrvamīmāṃsāḥ
Accusativepūrvamīmāṃsām pūrvamīmāṃse pūrvamīmāṃsāḥ
Instrumentalpūrvamīmāṃsayā pūrvamīmāṃsābhyām pūrvamīmāṃsābhiḥ
Dativepūrvamīmāṃsāyai pūrvamīmāṃsābhyām pūrvamīmāṃsābhyaḥ
Ablativepūrvamīmāṃsāyāḥ pūrvamīmāṃsābhyām pūrvamīmāṃsābhyaḥ
Genitivepūrvamīmāṃsāyāḥ pūrvamīmāṃsayoḥ pūrvamīmāṃsānām
Locativepūrvamīmāṃsāyām pūrvamīmāṃsayoḥ pūrvamīmāṃsāsu

Adverb -pūrvamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria