Declension table of pūrvakālikakriyā

Deva

FeminineSingularDualPlural
Nominativepūrvakālikakriyā pūrvakālikakriye pūrvakālikakriyāḥ
Vocativepūrvakālikakriye pūrvakālikakriye pūrvakālikakriyāḥ
Accusativepūrvakālikakriyām pūrvakālikakriye pūrvakālikakriyāḥ
Instrumentalpūrvakālikakriyayā pūrvakālikakriyābhyām pūrvakālikakriyābhiḥ
Dativepūrvakālikakriyāyai pūrvakālikakriyābhyām pūrvakālikakriyābhyaḥ
Ablativepūrvakālikakriyāyāḥ pūrvakālikakriyābhyām pūrvakālikakriyābhyaḥ
Genitivepūrvakālikakriyāyāḥ pūrvakālikakriyayoḥ pūrvakālikakriyāṇām
Locativepūrvakālikakriyāyām pūrvakālikakriyayoḥ pūrvakālikakriyāsu

Adverb -pūrvakālikakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria