Declension table of pūrvajanman

Deva

NeuterSingularDualPlural
Nominativepūrvajanma pūrvajanmanī pūrvajanmāni
Vocativepūrvajanman pūrvajanma pūrvajanmanī pūrvajanmāni
Accusativepūrvajanma pūrvajanmanī pūrvajanmāni
Instrumentalpūrvajanmanā pūrvajanmabhyām pūrvajanmabhiḥ
Dativepūrvajanmane pūrvajanmabhyām pūrvajanmabhyaḥ
Ablativepūrvajanmanaḥ pūrvajanmabhyām pūrvajanmabhyaḥ
Genitivepūrvajanmanaḥ pūrvajanmanoḥ pūrvajanmanām
Locativepūrvajanmani pūrvajanmanoḥ pūrvajanmasu

Compound pūrvajanma -

Adverb -pūrvajanma -pūrvajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria