Declension table of pūrvahāyana

Deva

NeuterSingularDualPlural
Nominativepūrvahāyanam pūrvahāyane pūrvahāyanāni
Vocativepūrvahāyana pūrvahāyane pūrvahāyanāni
Accusativepūrvahāyanam pūrvahāyane pūrvahāyanāni
Instrumentalpūrvahāyanena pūrvahāyanābhyām pūrvahāyanaiḥ
Dativepūrvahāyanāya pūrvahāyanābhyām pūrvahāyanebhyaḥ
Ablativepūrvahāyanāt pūrvahāyanābhyām pūrvahāyanebhyaḥ
Genitivepūrvahāyanasya pūrvahāyanayoḥ pūrvahāyanānām
Locativepūrvahāyane pūrvahāyanayoḥ pūrvahāyaneṣu

Compound pūrvahāyana -

Adverb -pūrvahāyanam -pūrvahāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria