Declension table of pūrvahāyana

Deva

MasculineSingularDualPlural
Nominativepūrvahāyanaḥ pūrvahāyanau pūrvahāyanāḥ
Vocativepūrvahāyana pūrvahāyanau pūrvahāyanāḥ
Accusativepūrvahāyanam pūrvahāyanau pūrvahāyanān
Instrumentalpūrvahāyanena pūrvahāyanābhyām pūrvahāyanaiḥ pūrvahāyanebhiḥ
Dativepūrvahāyanāya pūrvahāyanābhyām pūrvahāyanebhyaḥ
Ablativepūrvahāyanāt pūrvahāyanābhyām pūrvahāyanebhyaḥ
Genitivepūrvahāyanasya pūrvahāyanayoḥ pūrvahāyanānām
Locativepūrvahāyane pūrvahāyanayoḥ pūrvahāyaneṣu

Compound pūrvahāyana -

Adverb -pūrvahāyanam -pūrvahāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria