सुबन्तावली ?पूर्वदत्त

Roma

पुमान्एकद्विबहु
प्रथमापूर्वदत्तः पूर्वदत्तौ पूर्वदत्ताः
सम्बोधनम्पूर्वदत्त पूर्वदत्तौ पूर्वदत्ताः
द्वितीयापूर्वदत्तम् पूर्वदत्तौ पूर्वदत्तान्
तृतीयापूर्वदत्तेन पूर्वदत्ताभ्याम् पूर्वदत्तैः पूर्वदत्तेभिः
चतुर्थीपूर्वदत्ताय पूर्वदत्ताभ्याम् पूर्वदत्तेभ्यः
पञ्चमीपूर्वदत्तात् पूर्वदत्ताभ्याम् पूर्वदत्तेभ्यः
षष्ठीपूर्वदत्तस्य पूर्वदत्तयोः पूर्वदत्तानाम्
सप्तमीपूर्वदत्ते पूर्वदत्तयोः पूर्वदत्तेषु

समास पूर्वदत्त

अव्यय ॰पूर्वदत्तम् ॰पूर्वदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria