सुबन्तावली ?पूर्वदक्षिण

Roma

नपुंसकम्एकद्विबहु
प्रथमापूर्वदक्षिणम् पूर्वदक्षिणे पूर्वदक्षिणानि
सम्बोधनम्पूर्वदक्षिण पूर्वदक्षिणे पूर्वदक्षिणानि
द्वितीयापूर्वदक्षिणम् पूर्वदक्षिणे पूर्वदक्षिणानि
तृतीयापूर्वदक्षिणेन पूर्वदक्षिणाभ्याम् पूर्वदक्षिणैः
चतुर्थीपूर्वदक्षिणाय पूर्वदक्षिणाभ्याम् पूर्वदक्षिणेभ्यः
पञ्चमीपूर्वदक्षिणात् पूर्वदक्षिणाभ्याम् पूर्वदक्षिणेभ्यः
षष्ठीपूर्वदक्षिणस्य पूर्वदक्षिणयोः पूर्वदक्षिणानाम्
सप्तमीपूर्वदक्षिणे पूर्वदक्षिणयोः पूर्वदक्षिणेषु

समास पूर्वदक्षिण

अव्यय ॰पूर्वदक्षिणम् ॰पूर्वदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria