Declension table of pūrvabhādrapadā

Deva

FeminineSingularDualPlural
Nominativepūrvabhādrapadā pūrvabhādrapade pūrvabhādrapadāḥ
Vocativepūrvabhādrapade pūrvabhādrapade pūrvabhādrapadāḥ
Accusativepūrvabhādrapadām pūrvabhādrapade pūrvabhādrapadāḥ
Instrumentalpūrvabhādrapadayā pūrvabhādrapadābhyām pūrvabhādrapadābhiḥ
Dativepūrvabhādrapadāyai pūrvabhādrapadābhyām pūrvabhādrapadābhyaḥ
Ablativepūrvabhādrapadāyāḥ pūrvabhādrapadābhyām pūrvabhādrapadābhyaḥ
Genitivepūrvabhādrapadāyāḥ pūrvabhādrapadayoḥ pūrvabhādrapadānām
Locativepūrvabhādrapadāyām pūrvabhādrapadayoḥ pūrvabhādrapadāsu

Adverb -pūrvabhādrapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria