Declension table of pūrvārdha

Deva

NeuterSingularDualPlural
Nominativepūrvārdham pūrvārdhe pūrvārdhāni
Vocativepūrvārdha pūrvārdhe pūrvārdhāni
Accusativepūrvārdham pūrvārdhe pūrvārdhāni
Instrumentalpūrvārdhena pūrvārdhābhyām pūrvārdhaiḥ
Dativepūrvārdhāya pūrvārdhābhyām pūrvārdhebhyaḥ
Ablativepūrvārdhāt pūrvārdhābhyām pūrvārdhebhyaḥ
Genitivepūrvārdhasya pūrvārdhayoḥ pūrvārdhānām
Locativepūrvārdhe pūrvārdhayoḥ pūrvārdheṣu

Compound pūrvārdha -

Adverb -pūrvārdham -pūrvārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria