सुबन्तावली ?पूर्वापरदक्षिणा

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वापरदक्षिणा पूर्वापरदक्षिणे पूर्वापरदक्षिणाः
सम्बोधनम्पूर्वापरदक्षिणे पूर्वापरदक्षिणे पूर्वापरदक्षिणाः
द्वितीयापूर्वापरदक्षिणाम् पूर्वापरदक्षिणे पूर्वापरदक्षिणाः
तृतीयापूर्वापरदक्षिणया पूर्वापरदक्षिणाभ्याम् पूर्वापरदक्षिणाभिः
चतुर्थीपूर्वापरदक्षिणायै पूर्वापरदक्षिणाभ्याम् पूर्वापरदक्षिणाभ्यः
पञ्चमीपूर्वापरदक्षिणायाः पूर्वापरदक्षिणाभ्याम् पूर्वापरदक्षिणाभ्यः
षष्ठीपूर्वापरदक्षिणायाः पूर्वापरदक्षिणयोः पूर्वापरदक्षिणानाम्
सप्तमीपूर्वापरदक्षिणायाम् पूर्वापरदक्षिणयोः पूर्वापरदक्षिणासु

अव्यय ॰पूर्वापरदक्षिणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria