सुबन्तावली ?पूर्वापरदक्षिण

Roma

पुमान्एकद्विबहु
प्रथमापूर्वापरदक्षिणः पूर्वापरदक्षिणौ पूर्वापरदक्षिणाः
सम्बोधनम्पूर्वापरदक्षिण पूर्वापरदक्षिणौ पूर्वापरदक्षिणाः
द्वितीयापूर्वापरदक्षिणम् पूर्वापरदक्षिणौ पूर्वापरदक्षिणान्
तृतीयापूर्वापरदक्षिणेन पूर्वापरदक्षिणाभ्याम् पूर्वापरदक्षिणैः पूर्वापरदक्षिणेभिः
चतुर्थीपूर्वापरदक्षिणाय पूर्वापरदक्षिणाभ्याम् पूर्वापरदक्षिणेभ्यः
पञ्चमीपूर्वापरदक्षिणात् पूर्वापरदक्षिणाभ्याम् पूर्वापरदक्षिणेभ्यः
षष्ठीपूर्वापरदक्षिणस्य पूर्वापरदक्षिणयोः पूर्वापरदक्षिणानाम्
सप्तमीपूर्वापरदक्षिणे पूर्वापरदक्षिणयोः पूर्वापरदक्षिणेषु

समास पूर्वापरदक्षिण

अव्यय ॰पूर्वापरदक्षिणम् ॰पूर्वापरदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria