सुबन्तावली ?पूर्वापहरणा

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वापहरणा पूर्वापहरणे पूर्वापहरणाः
सम्बोधनम्पूर्वापहरणे पूर्वापहरणे पूर्वापहरणाः
द्वितीयापूर्वापहरणाम् पूर्वापहरणे पूर्वापहरणाः
तृतीयापूर्वापहरणया पूर्वापहरणाभ्याम् पूर्वापहरणाभिः
चतुर्थीपूर्वापहरणायै पूर्वापहरणाभ्याम् पूर्वापहरणाभ्यः
पञ्चमीपूर्वापहरणायाः पूर्वापहरणाभ्याम् पूर्वापहरणाभ्यः
षष्ठीपूर्वापहरणायाः पूर्वापहरणयोः पूर्वापहरणानाम्
सप्तमीपूर्वापहरणायाम् पूर्वापहरणयोः पूर्वापहरणासु

अव्यय ॰पूर्वापहरणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria