Declension table of pūrvāmnāya

Deva

MasculineSingularDualPlural
Nominativepūrvāmnāyaḥ pūrvāmnāyau pūrvāmnāyāḥ
Vocativepūrvāmnāya pūrvāmnāyau pūrvāmnāyāḥ
Accusativepūrvāmnāyam pūrvāmnāyau pūrvāmnāyān
Instrumentalpūrvāmnāyena pūrvāmnāyābhyām pūrvāmnāyaiḥ pūrvāmnāyebhiḥ
Dativepūrvāmnāyāya pūrvāmnāyābhyām pūrvāmnāyebhyaḥ
Ablativepūrvāmnāyāt pūrvāmnāyābhyām pūrvāmnāyebhyaḥ
Genitivepūrvāmnāyasya pūrvāmnāyayoḥ pūrvāmnāyānām
Locativepūrvāmnāye pūrvāmnāyayoḥ pūrvāmnāyeṣu

Compound pūrvāmnāya -

Adverb -pūrvāmnāyam -pūrvāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria