सुबन्तावली ?पूर्वाह्णिक

Roma

पुमान्एकद्विबहु
प्रथमापूर्वाह्णिकः पूर्वाह्णिकौ पूर्वाह्णिकाः
सम्बोधनम्पूर्वाह्णिक पूर्वाह्णिकौ पूर्वाह्णिकाः
द्वितीयापूर्वाह्णिकम् पूर्वाह्णिकौ पूर्वाह्णिकान्
तृतीयापूर्वाह्णिकेन पूर्वाह्णिकाभ्याम् पूर्वाह्णिकैः पूर्वाह्णिकेभिः
चतुर्थीपूर्वाह्णिकाय पूर्वाह्णिकाभ्याम् पूर्वाह्णिकेभ्यः
पञ्चमीपूर्वाह्णिकात् पूर्वाह्णिकाभ्याम् पूर्वाह्णिकेभ्यः
षष्ठीपूर्वाह्णिकस्य पूर्वाह्णिकयोः पूर्वाह्णिकानाम्
सप्तमीपूर्वाह्णिके पूर्वाह्णिकयोः पूर्वाह्णिकेषु

समास पूर्वाह्णिक

अव्यय ॰पूर्वाह्णिकम् ॰पूर्वाह्णिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria