Declension table of pūrvāhṇatara

Deva

MasculineSingularDualPlural
Nominativepūrvāhṇataraḥ pūrvāhṇatarau pūrvāhṇatarāḥ
Vocativepūrvāhṇatara pūrvāhṇatarau pūrvāhṇatarāḥ
Accusativepūrvāhṇataram pūrvāhṇatarau pūrvāhṇatarān
Instrumentalpūrvāhṇatareṇa pūrvāhṇatarābhyām pūrvāhṇataraiḥ pūrvāhṇatarebhiḥ
Dativepūrvāhṇatarāya pūrvāhṇatarābhyām pūrvāhṇatarebhyaḥ
Ablativepūrvāhṇatarāt pūrvāhṇatarābhyām pūrvāhṇatarebhyaḥ
Genitivepūrvāhṇatarasya pūrvāhṇatarayoḥ pūrvāhṇatarāṇām
Locativepūrvāhṇatare pūrvāhṇatarayoḥ pūrvāhṇatareṣu

Compound pūrvāhṇatara -

Adverb -pūrvāhṇataram -pūrvāhṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria