सुबन्तावली ?पूर्वाह्णतना

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वाह्णतना पूर्वाह्णतने पूर्वाह्णतनाः
सम्बोधनम्पूर्वाह्णतने पूर्वाह्णतने पूर्वाह्णतनाः
द्वितीयापूर्वाह्णतनाम् पूर्वाह्णतने पूर्वाह्णतनाः
तृतीयापूर्वाह्णतनया पूर्वाह्णतनाभ्याम् पूर्वाह्णतनाभिः
चतुर्थीपूर्वाह्णतनायै पूर्वाह्णतनाभ्याम् पूर्वाह्णतनाभ्यः
पञ्चमीपूर्वाह्णतनायाः पूर्वाह्णतनाभ्याम् पूर्वाह्णतनाभ्यः
षष्ठीपूर्वाह्णतनायाः पूर्वाह्णतनयोः पूर्वाह्णतनानाम्
सप्तमीपूर्वाह्णतनायाम् पूर्वाह्णतनयोः पूर्वाह्णतनासु

अव्यय ॰पूर्वाह्णतनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria