सुबन्तावली ?पूर्वाह्णतन

Roma

पुमान्एकद्विबहु
प्रथमापूर्वाह्णतनः पूर्वाह्णतनौ पूर्वाह्णतनाः
सम्बोधनम्पूर्वाह्णतन पूर्वाह्णतनौ पूर्वाह्णतनाः
द्वितीयापूर्वाह्णतनम् पूर्वाह्णतनौ पूर्वाह्णतनान्
तृतीयापूर्वाह्णतनेन पूर्वाह्णतनाभ्याम् पूर्वाह्णतनैः पूर्वाह्णतनेभिः
चतुर्थीपूर्वाह्णतनाय पूर्वाह्णतनाभ्याम् पूर्वाह्णतनेभ्यः
पञ्चमीपूर्वाह्णतनात् पूर्वाह्णतनाभ्याम् पूर्वाह्णतनेभ्यः
षष्ठीपूर्वाह्णतनस्य पूर्वाह्णतनयोः पूर्वाह्णतनानाम्
सप्तमीपूर्वाह्णतने पूर्वाह्णतनयोः पूर्वाह्णतनेषु

समास पूर्वाह्णतन

अव्यय ॰पूर्वाह्णतनम् ॰पूर्वाह्णतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria