Declension table of ?pūrvāhṇakṛtā

Deva

FeminineSingularDualPlural
Nominativepūrvāhṇakṛtā pūrvāhṇakṛte pūrvāhṇakṛtāḥ
Vocativepūrvāhṇakṛte pūrvāhṇakṛte pūrvāhṇakṛtāḥ
Accusativepūrvāhṇakṛtām pūrvāhṇakṛte pūrvāhṇakṛtāḥ
Instrumentalpūrvāhṇakṛtayā pūrvāhṇakṛtābhyām pūrvāhṇakṛtābhiḥ
Dativepūrvāhṇakṛtāyai pūrvāhṇakṛtābhyām pūrvāhṇakṛtābhyaḥ
Ablativepūrvāhṇakṛtāyāḥ pūrvāhṇakṛtābhyām pūrvāhṇakṛtābhyaḥ
Genitivepūrvāhṇakṛtāyāḥ pūrvāhṇakṛtayoḥ pūrvāhṇakṛtānām
Locativepūrvāhṇakṛtāyām pūrvāhṇakṛtayoḥ pūrvāhṇakṛtāsu

Adverb -pūrvāhṇakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria