Declension table of pūrvāhṇakṛta

Deva

NeuterSingularDualPlural
Nominativepūrvāhṇakṛtam pūrvāhṇakṛte pūrvāhṇakṛtāni
Vocativepūrvāhṇakṛta pūrvāhṇakṛte pūrvāhṇakṛtāni
Accusativepūrvāhṇakṛtam pūrvāhṇakṛte pūrvāhṇakṛtāni
Instrumentalpūrvāhṇakṛtena pūrvāhṇakṛtābhyām pūrvāhṇakṛtaiḥ
Dativepūrvāhṇakṛtāya pūrvāhṇakṛtābhyām pūrvāhṇakṛtebhyaḥ
Ablativepūrvāhṇakṛtāt pūrvāhṇakṛtābhyām pūrvāhṇakṛtebhyaḥ
Genitivepūrvāhṇakṛtasya pūrvāhṇakṛtayoḥ pūrvāhṇakṛtānām
Locativepūrvāhṇakṛte pūrvāhṇakṛtayoḥ pūrvāhṇakṛteṣu

Compound pūrvāhṇakṛta -

Adverb -pūrvāhṇakṛtam -pūrvāhṇakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria