Declension table of pūrvāhṇakṛta

Deva

MasculineSingularDualPlural
Nominativepūrvāhṇakṛtaḥ pūrvāhṇakṛtau pūrvāhṇakṛtāḥ
Vocativepūrvāhṇakṛta pūrvāhṇakṛtau pūrvāhṇakṛtāḥ
Accusativepūrvāhṇakṛtam pūrvāhṇakṛtau pūrvāhṇakṛtān
Instrumentalpūrvāhṇakṛtena pūrvāhṇakṛtābhyām pūrvāhṇakṛtaiḥ pūrvāhṇakṛtebhiḥ
Dativepūrvāhṇakṛtāya pūrvāhṇakṛtābhyām pūrvāhṇakṛtebhyaḥ
Ablativepūrvāhṇakṛtāt pūrvāhṇakṛtābhyām pūrvāhṇakṛtebhyaḥ
Genitivepūrvāhṇakṛtasya pūrvāhṇakṛtayoḥ pūrvāhṇakṛtānām
Locativepūrvāhṇakṛte pūrvāhṇakṛtayoḥ pūrvāhṇakṛteṣu

Compound pūrvāhṇakṛta -

Adverb -pūrvāhṇakṛtam -pūrvāhṇakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria