Declension table of pūrvāhṇa

Deva

MasculineSingularDualPlural
Nominativepūrvāhṇaḥ pūrvāhṇau pūrvāhṇāḥ
Vocativepūrvāhṇa pūrvāhṇau pūrvāhṇāḥ
Accusativepūrvāhṇam pūrvāhṇau pūrvāhṇān
Instrumentalpūrvāhṇena pūrvāhṇābhyām pūrvāhṇaiḥ pūrvāhṇebhiḥ
Dativepūrvāhṇāya pūrvāhṇābhyām pūrvāhṇebhyaḥ
Ablativepūrvāhṇāt pūrvāhṇābhyām pūrvāhṇebhyaḥ
Genitivepūrvāhṇasya pūrvāhṇayoḥ pūrvāhṇānām
Locativepūrvāhṇe pūrvāhṇayoḥ pūrvāhṇeṣu

Compound pūrvāhṇa -

Adverb -pūrvāhṇam -pūrvāhṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria