सुबन्तावली ?पूर्वाध्युषित

Roma

पुमान्एकद्विबहु
प्रथमापूर्वाध्युषितः पूर्वाध्युषितौ पूर्वाध्युषिताः
सम्बोधनम्पूर्वाध्युषित पूर्वाध्युषितौ पूर्वाध्युषिताः
द्वितीयापूर्वाध्युषितम् पूर्वाध्युषितौ पूर्वाध्युषितान्
तृतीयापूर्वाध्युषितेन पूर्वाध्युषिताभ्याम् पूर्वाध्युषितैः पूर्वाध्युषितेभिः
चतुर्थीपूर्वाध्युषिताय पूर्वाध्युषिताभ्याम् पूर्वाध्युषितेभ्यः
पञ्चमीपूर्वाध्युषितात् पूर्वाध्युषिताभ्याम् पूर्वाध्युषितेभ्यः
षष्ठीपूर्वाध्युषितस्य पूर्वाध्युषितयोः पूर्वाध्युषितानाम्
सप्तमीपूर्वाध्युषिते पूर्वाध्युषितयोः पूर्वाध्युषितेषु

समास पूर्वाध्युषित

अव्यय ॰पूर्वाध्युषितम् ॰पूर्वाध्युषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria