सुबन्तावली ?पूर्वाभ्यास

Roma

पुमान्एकद्विबहु
प्रथमापूर्वाभ्यासः पूर्वाभ्यासौ पूर्वाभ्यासाः
सम्बोधनम्पूर्वाभ्यास पूर्वाभ्यासौ पूर्वाभ्यासाः
द्वितीयापूर्वाभ्यासम् पूर्वाभ्यासौ पूर्वाभ्यासान्
तृतीयापूर्वाभ्यासेन पूर्वाभ्यासाभ्याम् पूर्वाभ्यासैः पूर्वाभ्यासेभिः
चतुर्थीपूर्वाभ्यासाय पूर्वाभ्यासाभ्याम् पूर्वाभ्यासेभ्यः
पञ्चमीपूर्वाभ्यासात् पूर्वाभ्यासाभ्याम् पूर्वाभ्यासेभ्यः
षष्ठीपूर्वाभ्यासस्य पूर्वाभ्यासयोः पूर्वाभ्यासानाम्
सप्तमीपूर्वाभ्यासे पूर्वाभ्यासयोः पूर्वाभ्यासेषु

समास पूर्वाभ्यास

अव्यय ॰पूर्वाभ्यासम् ॰पूर्वाभ्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria