सुबन्तावली ?पूर्वाभिमुख

Roma

पुमान्एकद्विबहु
प्रथमापूर्वाभिमुखः पूर्वाभिमुखौ पूर्वाभिमुखाः
सम्बोधनम्पूर्वाभिमुख पूर्वाभिमुखौ पूर्वाभिमुखाः
द्वितीयापूर्वाभिमुखम् पूर्वाभिमुखौ पूर्वाभिमुखान्
तृतीयापूर्वाभिमुखेण पूर्वाभिमुखाभ्याम् पूर्वाभिमुखैः पूर्वाभिमुखेभिः
चतुर्थीपूर्वाभिमुखाय पूर्वाभिमुखाभ्याम् पूर्वाभिमुखेभ्यः
पञ्चमीपूर्वाभिमुखात् पूर्वाभिमुखाभ्याम् पूर्वाभिमुखेभ्यः
षष्ठीपूर्वाभिमुखस्य पूर्वाभिमुखयोः पूर्वाभिमुखाणाम्
सप्तमीपूर्वाभिमुखे पूर्वाभिमुखयोः पूर्वाभिमुखेषु

समास पूर्वाभिमुख

अव्यय ॰पूर्वाभिमुखम् ॰पूर्वाभिमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria