Declension table of ?pūritavat

Deva

MasculineSingularDualPlural
Nominativepūritavān pūritavantau pūritavantaḥ
Vocativepūritavan pūritavantau pūritavantaḥ
Accusativepūritavantam pūritavantau pūritavataḥ
Instrumentalpūritavatā pūritavadbhyām pūritavadbhiḥ
Dativepūritavate pūritavadbhyām pūritavadbhyaḥ
Ablativepūritavataḥ pūritavadbhyām pūritavadbhyaḥ
Genitivepūritavataḥ pūritavatoḥ pūritavatām
Locativepūritavati pūritavatoḥ pūritavatsu

Compound pūritavat -

Adverb -pūritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria