Declension table of ?pūrayiṣyat

Deva

MasculineSingularDualPlural
Nominativepūrayiṣyan pūrayiṣyantau pūrayiṣyantaḥ
Vocativepūrayiṣyan pūrayiṣyantau pūrayiṣyantaḥ
Accusativepūrayiṣyantam pūrayiṣyantau pūrayiṣyataḥ
Instrumentalpūrayiṣyatā pūrayiṣyadbhyām pūrayiṣyadbhiḥ
Dativepūrayiṣyate pūrayiṣyadbhyām pūrayiṣyadbhyaḥ
Ablativepūrayiṣyataḥ pūrayiṣyadbhyām pūrayiṣyadbhyaḥ
Genitivepūrayiṣyataḥ pūrayiṣyatoḥ pūrayiṣyatām
Locativepūrayiṣyati pūrayiṣyatoḥ pūrayiṣyatsu

Compound pūrayiṣyat -

Adverb -pūrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria