सुबन्तावली ?पूरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापूरयिष्यन्ती पूरयिष्यन्त्यौ पूरयिष्यन्त्यः
सम्बोधनम्पूरयिष्यन्ति पूरयिष्यन्त्यौ पूरयिष्यन्त्यः
द्वितीयापूरयिष्यन्तीम् पूरयिष्यन्त्यौ पूरयिष्यन्तीः
तृतीयापूरयिष्यन्त्या पूरयिष्यन्तीभ्याम् पूरयिष्यन्तीभिः
चतुर्थीपूरयिष्यन्त्यै पूरयिष्यन्तीभ्याम् पूरयिष्यन्तीभ्यः
पञ्चमीपूरयिष्यन्त्याः पूरयिष्यन्तीभ्याम् पूरयिष्यन्तीभ्यः
षष्ठीपूरयिष्यन्त्याः पूरयिष्यन्त्योः पूरयिष्यन्तीनाम्
सप्तमीपूरयिष्यन्त्याम् पूरयिष्यन्त्योः पूरयिष्यन्तीषु

समास पूरयिष्यन्ति पूरयिष्यन्ती

अव्यय ॰पूरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria