Declension table of ?pūrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepūrayiṣyamāṇā pūrayiṣyamāṇe pūrayiṣyamāṇāḥ
Vocativepūrayiṣyamāṇe pūrayiṣyamāṇe pūrayiṣyamāṇāḥ
Accusativepūrayiṣyamāṇām pūrayiṣyamāṇe pūrayiṣyamāṇāḥ
Instrumentalpūrayiṣyamāṇayā pūrayiṣyamāṇābhyām pūrayiṣyamāṇābhiḥ
Dativepūrayiṣyamāṇāyai pūrayiṣyamāṇābhyām pūrayiṣyamāṇābhyaḥ
Ablativepūrayiṣyamāṇāyāḥ pūrayiṣyamāṇābhyām pūrayiṣyamāṇābhyaḥ
Genitivepūrayiṣyamāṇāyāḥ pūrayiṣyamāṇayoḥ pūrayiṣyamāṇānām
Locativepūrayiṣyamāṇāyām pūrayiṣyamāṇayoḥ pūrayiṣyamāṇāsu

Adverb -pūrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria