Declension table of ?pūrayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepūrayiṣyamāṇaḥ pūrayiṣyamāṇau pūrayiṣyamāṇāḥ
Vocativepūrayiṣyamāṇa pūrayiṣyamāṇau pūrayiṣyamāṇāḥ
Accusativepūrayiṣyamāṇam pūrayiṣyamāṇau pūrayiṣyamāṇān
Instrumentalpūrayiṣyamāṇena pūrayiṣyamāṇābhyām pūrayiṣyamāṇaiḥ pūrayiṣyamāṇebhiḥ
Dativepūrayiṣyamāṇāya pūrayiṣyamāṇābhyām pūrayiṣyamāṇebhyaḥ
Ablativepūrayiṣyamāṇāt pūrayiṣyamāṇābhyām pūrayiṣyamāṇebhyaḥ
Genitivepūrayiṣyamāṇasya pūrayiṣyamāṇayoḥ pūrayiṣyamāṇānām
Locativepūrayiṣyamāṇe pūrayiṣyamāṇayoḥ pūrayiṣyamāṇeṣu

Compound pūrayiṣyamāṇa -

Adverb -pūrayiṣyamāṇam -pūrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria