Declension table of ?pūraṇīya

Deva

MasculineSingularDualPlural
Nominativepūraṇīyaḥ pūraṇīyau pūraṇīyāḥ
Vocativepūraṇīya pūraṇīyau pūraṇīyāḥ
Accusativepūraṇīyam pūraṇīyau pūraṇīyān
Instrumentalpūraṇīyena pūraṇīyābhyām pūraṇīyaiḥ pūraṇīyebhiḥ
Dativepūraṇīyāya pūraṇīyābhyām pūraṇīyebhyaḥ
Ablativepūraṇīyāt pūraṇīyābhyām pūraṇīyebhyaḥ
Genitivepūraṇīyasya pūraṇīyayoḥ pūraṇīyānām
Locativepūraṇīye pūraṇīyayoḥ pūraṇīyeṣu

Compound pūraṇīya -

Adverb -pūraṇīyam -pūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria