Declension table of pūrṇotamā

Deva

FeminineSingularDualPlural
Nominativepūrṇotamā pūrṇotame pūrṇotamāḥ
Vocativepūrṇotame pūrṇotame pūrṇotamāḥ
Accusativepūrṇotamām pūrṇotame pūrṇotamāḥ
Instrumentalpūrṇotamayā pūrṇotamābhyām pūrṇotamābhiḥ
Dativepūrṇotamāyai pūrṇotamābhyām pūrṇotamābhyaḥ
Ablativepūrṇotamāyāḥ pūrṇotamābhyām pūrṇotamābhyaḥ
Genitivepūrṇotamāyāḥ pūrṇotamayoḥ pūrṇotamānām
Locativepūrṇotamāyām pūrṇotamayoḥ pūrṇotamāsu

Adverb -pūrṇotamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria