सुबन्तावली ?पूर्णिमारात्रिशर्वरी

Roma

स्त्रीएकद्विबहु
प्रथमापूर्णिमारात्रिशर्वरी पूर्णिमारात्रिशर्वर्यौ पूर्णिमारात्रिशर्वर्यः
सम्बोधनम्पूर्णिमारात्रिशर्वरि पूर्णिमारात्रिशर्वर्यौ पूर्णिमारात्रिशर्वर्यः
द्वितीयापूर्णिमारात्रिशर्वरीम् पूर्णिमारात्रिशर्वर्यौ पूर्णिमारात्रिशर्वरीः
तृतीयापूर्णिमारात्रिशर्वर्या पूर्णिमारात्रिशर्वरीभ्याम् पूर्णिमारात्रिशर्वरीभिः
चतुर्थीपूर्णिमारात्रिशर्वर्यै पूर्णिमारात्रिशर्वरीभ्याम् पूर्णिमारात्रिशर्वरीभ्यः
पञ्चमीपूर्णिमारात्रिशर्वर्याः पूर्णिमारात्रिशर्वरीभ्याम् पूर्णिमारात्रिशर्वरीभ्यः
षष्ठीपूर्णिमारात्रिशर्वर्याः पूर्णिमारात्रिशर्वर्योः पूर्णिमारात्रिशर्वरीणाम्
सप्तमीपूर्णिमारात्रिशर्वर्याम् पूर्णिमारात्रिशर्वर्योः पूर्णिमारात्रिशर्वरीषु

समास पूर्णिमारात्रिशर्वरि पूर्णिमारात्रिशर्वरी

अव्यय ॰पूर्णिमारात्रिशर्वरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria