सुबन्तावली पूर्णिमारात्रि

Roma

स्त्रीएकद्विबहु
प्रथमापूर्णिमारात्रिः पूर्णिमारात्री पूर्णिमारात्रयः
सम्बोधनम्पूर्णिमारात्रे पूर्णिमारात्री पूर्णिमारात्रयः
द्वितीयापूर्णिमारात्रिम् पूर्णिमारात्री पूर्णिमारात्रीः
तृतीयापूर्णिमारात्र्या पूर्णिमारात्रिभ्याम् पूर्णिमारात्रिभिः
चतुर्थीपूर्णिमारात्र्यै पूर्णिमारात्रये पूर्णिमारात्रिभ्याम् पूर्णिमारात्रिभ्यः
पञ्चमीपूर्णिमारात्र्याः पूर्णिमारात्रेः पूर्णिमारात्रिभ्याम् पूर्णिमारात्रिभ्यः
षष्ठीपूर्णिमारात्र्याः पूर्णिमारात्रेः पूर्णिमारात्र्योः पूर्णिमारात्रीणाम्
सप्तमीपूर्णिमारात्र्याम् पूर्णिमारात्रौ पूर्णिमारात्र्योः पूर्णिमारात्रिषु

समास पूर्णिमारात्रि

अव्यय ॰पूर्णिमारात्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria