Declension table of ?pūrṇimāntā

Deva

FeminineSingularDualPlural
Nominativepūrṇimāntā pūrṇimānte pūrṇimāntāḥ
Vocativepūrṇimānte pūrṇimānte pūrṇimāntāḥ
Accusativepūrṇimāntām pūrṇimānte pūrṇimāntāḥ
Instrumentalpūrṇimāntayā pūrṇimāntābhyām pūrṇimāntābhiḥ
Dativepūrṇimāntāyai pūrṇimāntābhyām pūrṇimāntābhyaḥ
Ablativepūrṇimāntāyāḥ pūrṇimāntābhyām pūrṇimāntābhyaḥ
Genitivepūrṇimāntāyāḥ pūrṇimāntayoḥ pūrṇimāntānām
Locativepūrṇimāntāyām pūrṇimāntayoḥ pūrṇimāntāsu

Adverb -pūrṇimāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria