Declension table of pūrṇimādina

Deva

NeuterSingularDualPlural
Nominativepūrṇimādinam pūrṇimādine pūrṇimādināni
Vocativepūrṇimādina pūrṇimādine pūrṇimādināni
Accusativepūrṇimādinam pūrṇimādine pūrṇimādināni
Instrumentalpūrṇimādinena pūrṇimādinābhyām pūrṇimādinaiḥ
Dativepūrṇimādināya pūrṇimādinābhyām pūrṇimādinebhyaḥ
Ablativepūrṇimādināt pūrṇimādinābhyām pūrṇimādinebhyaḥ
Genitivepūrṇimādinasya pūrṇimādinayoḥ pūrṇimādinānām
Locativepūrṇimādine pūrṇimādinayoḥ pūrṇimādineṣu

Compound pūrṇimādina -

Adverb -pūrṇimādinam -pūrṇimādināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria