सुबन्तावली ?पूर्णेन्दुबिम्बानन

Roma

पुमान्एकद्विबहु
प्रथमापूर्णेन्दुबिम्बाननः पूर्णेन्दुबिम्बाननौ पूर्णेन्दुबिम्बाननाः
सम्बोधनम्पूर्णेन्दुबिम्बानन पूर्णेन्दुबिम्बाननौ पूर्णेन्दुबिम्बाननाः
द्वितीयापूर्णेन्दुबिम्बाननम् पूर्णेन्दुबिम्बाननौ पूर्णेन्दुबिम्बाननान्
तृतीयापूर्णेन्दुबिम्बाननेन पूर्णेन्दुबिम्बाननाभ्याम् पूर्णेन्दुबिम्बाननैः पूर्णेन्दुबिम्बाननेभिः
चतुर्थीपूर्णेन्दुबिम्बाननाय पूर्णेन्दुबिम्बाननाभ्याम् पूर्णेन्दुबिम्बाननेभ्यः
पञ्चमीपूर्णेन्दुबिम्बाननात् पूर्णेन्दुबिम्बाननाभ्याम् पूर्णेन्दुबिम्बाननेभ्यः
षष्ठीपूर्णेन्दुबिम्बाननस्य पूर्णेन्दुबिम्बाननयोः पूर्णेन्दुबिम्बाननानाम्
सप्तमीपूर्णेन्दुबिम्बानने पूर्णेन्दुबिम्बाननयोः पूर्णेन्दुबिम्बाननेषु

समास पूर्णेन्दुबिम्बानन

अव्यय ॰पूर्णेन्दुबिम्बाननम् ॰पूर्णेन्दुबिम्बाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria