Declension table of ?pūrṇavatī

Deva

FeminineSingularDualPlural
Nominativepūrṇavatī pūrṇavatyau pūrṇavatyaḥ
Vocativepūrṇavati pūrṇavatyau pūrṇavatyaḥ
Accusativepūrṇavatīm pūrṇavatyau pūrṇavatīḥ
Instrumentalpūrṇavatyā pūrṇavatībhyām pūrṇavatībhiḥ
Dativepūrṇavatyai pūrṇavatībhyām pūrṇavatībhyaḥ
Ablativepūrṇavatyāḥ pūrṇavatībhyām pūrṇavatībhyaḥ
Genitivepūrṇavatyāḥ pūrṇavatyoḥ pūrṇavatīnām
Locativepūrṇavatyām pūrṇavatyoḥ pūrṇavatīṣu

Compound pūrṇavati - pūrṇavatī -

Adverb -pūrṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria