Declension table of ?pūrṇavat

Deva

NeuterSingularDualPlural
Nominativepūrṇavat pūrṇavantī pūrṇavatī pūrṇavanti
Vocativepūrṇavat pūrṇavantī pūrṇavatī pūrṇavanti
Accusativepūrṇavat pūrṇavantī pūrṇavatī pūrṇavanti
Instrumentalpūrṇavatā pūrṇavadbhyām pūrṇavadbhiḥ
Dativepūrṇavate pūrṇavadbhyām pūrṇavadbhyaḥ
Ablativepūrṇavataḥ pūrṇavadbhyām pūrṇavadbhyaḥ
Genitivepūrṇavataḥ pūrṇavatoḥ pūrṇavatām
Locativepūrṇavati pūrṇavatoḥ pūrṇavatsu

Adverb -pūrṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria