Declension table of ?pūrṇavat

Deva

MasculineSingularDualPlural
Nominativepūrṇavān pūrṇavantau pūrṇavantaḥ
Vocativepūrṇavan pūrṇavantau pūrṇavantaḥ
Accusativepūrṇavantam pūrṇavantau pūrṇavataḥ
Instrumentalpūrṇavatā pūrṇavadbhyām pūrṇavadbhiḥ
Dativepūrṇavate pūrṇavadbhyām pūrṇavadbhyaḥ
Ablativepūrṇavataḥ pūrṇavadbhyām pūrṇavadbhyaḥ
Genitivepūrṇavataḥ pūrṇavatoḥ pūrṇavatām
Locativepūrṇavati pūrṇavatoḥ pūrṇavatsu

Compound pūrṇavat -

Adverb -pūrṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria