Declension table of pūrṇatāvāda

Deva

MasculineSingularDualPlural
Nominativepūrṇatāvādaḥ pūrṇatāvādau pūrṇatāvādāḥ
Vocativepūrṇatāvāda pūrṇatāvādau pūrṇatāvādāḥ
Accusativepūrṇatāvādam pūrṇatāvādau pūrṇatāvādān
Instrumentalpūrṇatāvādena pūrṇatāvādābhyām pūrṇatāvādaiḥ
Dativepūrṇatāvādāya pūrṇatāvādābhyām pūrṇatāvādebhyaḥ
Ablativepūrṇatāvādāt pūrṇatāvādābhyām pūrṇatāvādebhyaḥ
Genitivepūrṇatāvādasya pūrṇatāvādayoḥ pūrṇatāvādānām
Locativepūrṇatāvāde pūrṇatāvādayoḥ pūrṇatāvādeṣu

Compound pūrṇatāvāda -

Adverb -pūrṇatāvādam -pūrṇatāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria