Declension table of pūrṇapratijña

Deva

MasculineSingularDualPlural
Nominativepūrṇapratijñaḥ pūrṇapratijñau pūrṇapratijñāḥ
Vocativepūrṇapratijña pūrṇapratijñau pūrṇapratijñāḥ
Accusativepūrṇapratijñam pūrṇapratijñau pūrṇapratijñān
Instrumentalpūrṇapratijñena pūrṇapratijñābhyām pūrṇapratijñaiḥ
Dativepūrṇapratijñāya pūrṇapratijñābhyām pūrṇapratijñebhyaḥ
Ablativepūrṇapratijñāt pūrṇapratijñābhyām pūrṇapratijñebhyaḥ
Genitivepūrṇapratijñasya pūrṇapratijñayoḥ pūrṇapratijñānām
Locativepūrṇapratijñe pūrṇapratijñayoḥ pūrṇapratijñeṣu

Compound pūrṇapratijña -

Adverb -pūrṇapratijñam -pūrṇapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria