Declension table of ?pūrṇapratijñā

Deva

FeminineSingularDualPlural
Nominativepūrṇapratijñā pūrṇapratijñe pūrṇapratijñāḥ
Vocativepūrṇapratijñe pūrṇapratijñe pūrṇapratijñāḥ
Accusativepūrṇapratijñām pūrṇapratijñe pūrṇapratijñāḥ
Instrumentalpūrṇapratijñayā pūrṇapratijñābhyām pūrṇapratijñābhiḥ
Dativepūrṇapratijñāyai pūrṇapratijñābhyām pūrṇapratijñābhyaḥ
Ablativepūrṇapratijñāyāḥ pūrṇapratijñābhyām pūrṇapratijñābhyaḥ
Genitivepūrṇapratijñāyāḥ pūrṇapratijñayoḥ pūrṇapratijñānām
Locativepūrṇapratijñāyām pūrṇapratijñayoḥ pūrṇapratijñāsu

Adverb -pūrṇapratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria