सुबन्तावली ?पूर्णप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमापूर्णप्रकाशः पूर्णप्रकाशौ पूर्णप्रकाशाः
सम्बोधनम्पूर्णप्रकाश पूर्णप्रकाशौ पूर्णप्रकाशाः
द्वितीयापूर्णप्रकाशम् पूर्णप्रकाशौ पूर्णप्रकाशान्
तृतीयापूर्णप्रकाशेन पूर्णप्रकाशाभ्याम् पूर्णप्रकाशैः पूर्णप्रकाशेभिः
चतुर्थीपूर्णप्रकाशाय पूर्णप्रकाशाभ्याम् पूर्णप्रकाशेभ्यः
पञ्चमीपूर्णप्रकाशात् पूर्णप्रकाशाभ्याम् पूर्णप्रकाशेभ्यः
षष्ठीपूर्णप्रकाशस्य पूर्णप्रकाशयोः पूर्णप्रकाशानाम्
सप्तमीपूर्णप्रकाशे पूर्णप्रकाशयोः पूर्णप्रकाशेषु

समास पूर्णप्रकाश

अव्यय ॰पूर्णप्रकाशम् ॰पूर्णप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria