सुबन्तावली पूर्णप्रज्ञदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमापूर्णप्रज्ञदर्शनम् पूर्णप्रज्ञदर्शने पूर्णप्रज्ञदर्शनानि
सम्बोधनम्पूर्णप्रज्ञदर्शन पूर्णप्रज्ञदर्शने पूर्णप्रज्ञदर्शनानि
द्वितीयापूर्णप्रज्ञदर्शनम् पूर्णप्रज्ञदर्शने पूर्णप्रज्ञदर्शनानि
तृतीयापूर्णप्रज्ञदर्शनेन पूर्णप्रज्ञदर्शनाभ्याम् पूर्णप्रज्ञदर्शनैः
चतुर्थीपूर्णप्रज्ञदर्शनाय पूर्णप्रज्ञदर्शनाभ्याम् पूर्णप्रज्ञदर्शनेभ्यः
पञ्चमीपूर्णप्रज्ञदर्शनात् पूर्णप्रज्ञदर्शनाभ्याम् पूर्णप्रज्ञदर्शनेभ्यः
षष्ठीपूर्णप्रज्ञदर्शनस्य पूर्णप्रज्ञदर्शनयोः पूर्णप्रज्ञदर्शनानाम्
सप्तमीपूर्णप्रज्ञदर्शने पूर्णप्रज्ञदर्शनयोः पूर्णप्रज्ञदर्शनेषु

समास पूर्णप्रज्ञदर्शन

अव्यय ॰पूर्णप्रज्ञदर्शनम् ॰पूर्णप्रज्ञदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria